Declension table of ?viṣūcīnā

Deva

FeminineSingularDualPlural
Nominativeviṣūcīnā viṣūcīne viṣūcīnāḥ
Vocativeviṣūcīne viṣūcīne viṣūcīnāḥ
Accusativeviṣūcīnām viṣūcīne viṣūcīnāḥ
Instrumentalviṣūcīnayā viṣūcīnābhyām viṣūcīnābhiḥ
Dativeviṣūcīnāyai viṣūcīnābhyām viṣūcīnābhyaḥ
Ablativeviṣūcīnāyāḥ viṣūcīnābhyām viṣūcīnābhyaḥ
Genitiveviṣūcīnāyāḥ viṣūcīnayoḥ viṣūcīnānām
Locativeviṣūcīnāyām viṣūcīnayoḥ viṣūcīnāsu

Adverb -viṣūcīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria