Declension table of ?viṣurūpa

Deva

NeuterSingularDualPlural
Nominativeviṣurūpam viṣurūpe viṣurūpāṇi
Vocativeviṣurūpa viṣurūpe viṣurūpāṇi
Accusativeviṣurūpam viṣurūpe viṣurūpāṇi
Instrumentalviṣurūpeṇa viṣurūpābhyām viṣurūpaiḥ
Dativeviṣurūpāya viṣurūpābhyām viṣurūpebhyaḥ
Ablativeviṣurūpāt viṣurūpābhyām viṣurūpebhyaḥ
Genitiveviṣurūpasya viṣurūpayoḥ viṣurūpāṇām
Locativeviṣurūpe viṣurūpayoḥ viṣurūpeṣu

Compound viṣurūpa -

Adverb -viṣurūpam -viṣurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria