Declension table of ?viṣurūpa

Deva

MasculineSingularDualPlural
Nominativeviṣurūpaḥ viṣurūpau viṣurūpāḥ
Vocativeviṣurūpa viṣurūpau viṣurūpāḥ
Accusativeviṣurūpam viṣurūpau viṣurūpān
Instrumentalviṣurūpeṇa viṣurūpābhyām viṣurūpaiḥ viṣurūpebhiḥ
Dativeviṣurūpāya viṣurūpābhyām viṣurūpebhyaḥ
Ablativeviṣurūpāt viṣurūpābhyām viṣurūpebhyaḥ
Genitiveviṣurūpasya viṣurūpayoḥ viṣurūpāṇām
Locativeviṣurūpe viṣurūpayoḥ viṣurūpeṣu

Compound viṣurūpa -

Adverb -viṣurūpam -viṣurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria