Declension table of ?viṣupta

Deva

NeuterSingularDualPlural
Nominativeviṣuptam viṣupte viṣuptāni
Vocativeviṣupta viṣupte viṣuptāni
Accusativeviṣuptam viṣupte viṣuptāni
Instrumentalviṣuptena viṣuptābhyām viṣuptaiḥ
Dativeviṣuptāya viṣuptābhyām viṣuptebhyaḥ
Ablativeviṣuptāt viṣuptābhyām viṣuptebhyaḥ
Genitiveviṣuptasya viṣuptayoḥ viṣuptānām
Locativeviṣupte viṣuptayoḥ viṣupteṣu

Compound viṣupta -

Adverb -viṣuptam -viṣuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria