Declension table of ?viṣupada

Deva

NeuterSingularDualPlural
Nominativeviṣupadam viṣupade viṣupadāni
Vocativeviṣupada viṣupade viṣupadāni
Accusativeviṣupadam viṣupade viṣupadāni
Instrumentalviṣupadena viṣupadābhyām viṣupadaiḥ
Dativeviṣupadāya viṣupadābhyām viṣupadebhyaḥ
Ablativeviṣupadāt viṣupadābhyām viṣupadebhyaḥ
Genitiveviṣupadasya viṣupadayoḥ viṣupadānām
Locativeviṣupade viṣupadayoḥ viṣupadeṣu

Compound viṣupada -

Adverb -viṣupadam -viṣupadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria