Declension table of ?viṣupa

Deva

MasculineSingularDualPlural
Nominativeviṣupaḥ viṣupau viṣupāḥ
Vocativeviṣupa viṣupau viṣupāḥ
Accusativeviṣupam viṣupau viṣupān
Instrumentalviṣupeṇa viṣupābhyām viṣupaiḥ viṣupebhiḥ
Dativeviṣupāya viṣupābhyām viṣupebhyaḥ
Ablativeviṣupāt viṣupābhyām viṣupebhyaḥ
Genitiveviṣupasya viṣupayoḥ viṣupāṇām
Locativeviṣupe viṣupayoḥ viṣupeṣu

Compound viṣupa -

Adverb -viṣupam -viṣupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria