Declension table of ?viṣudruha

Deva

NeuterSingularDualPlural
Nominativeviṣudruham viṣudruhe viṣudruhāṇi
Vocativeviṣudruha viṣudruhe viṣudruhāṇi
Accusativeviṣudruham viṣudruhe viṣudruhāṇi
Instrumentalviṣudruheṇa viṣudruhābhyām viṣudruhaiḥ
Dativeviṣudruhāya viṣudruhābhyām viṣudruhebhyaḥ
Ablativeviṣudruhāt viṣudruhābhyām viṣudruhebhyaḥ
Genitiveviṣudruhasya viṣudruhayoḥ viṣudruhāṇām
Locativeviṣudruhe viṣudruhayoḥ viṣudruheṣu

Compound viṣudruha -

Adverb -viṣudruham -viṣudruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria