Declension table of ?viṣudruha

Deva

MasculineSingularDualPlural
Nominativeviṣudruhaḥ viṣudruhau viṣudruhāḥ
Vocativeviṣudruha viṣudruhau viṣudruhāḥ
Accusativeviṣudruham viṣudruhau viṣudruhān
Instrumentalviṣudruheṇa viṣudruhābhyām viṣudruhaiḥ viṣudruhebhiḥ
Dativeviṣudruhāya viṣudruhābhyām viṣudruhebhyaḥ
Ablativeviṣudruhāt viṣudruhābhyām viṣudruhebhyaḥ
Genitiveviṣudruhasya viṣudruhayoḥ viṣudruhāṇām
Locativeviṣudruhe viṣudruhayoḥ viṣudruheṣu

Compound viṣudruha -

Adverb -viṣudruham -viṣudruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria