Declension table of viṣuṇa

Deva

MasculineSingularDualPlural
Nominativeviṣuṇaḥ viṣuṇau viṣuṇāḥ
Vocativeviṣuṇa viṣuṇau viṣuṇāḥ
Accusativeviṣuṇam viṣuṇau viṣuṇān
Instrumentalviṣuṇena viṣuṇābhyām viṣuṇaiḥ viṣuṇebhiḥ
Dativeviṣuṇāya viṣuṇābhyām viṣuṇebhyaḥ
Ablativeviṣuṇāt viṣuṇābhyām viṣuṇebhyaḥ
Genitiveviṣuṇasya viṣuṇayoḥ viṣuṇānām
Locativeviṣuṇe viṣuṇayoḥ viṣuṇeṣu

Compound viṣuṇa -

Adverb -viṣuṇam -viṣuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria