Declension table of ?viṣpita

Deva

NeuterSingularDualPlural
Nominativeviṣpitam viṣpite viṣpitāni
Vocativeviṣpita viṣpite viṣpitāni
Accusativeviṣpitam viṣpite viṣpitāni
Instrumentalviṣpitena viṣpitābhyām viṣpitaiḥ
Dativeviṣpitāya viṣpitābhyām viṣpitebhyaḥ
Ablativeviṣpitāt viṣpitābhyām viṣpitebhyaḥ
Genitiveviṣpitasya viṣpitayoḥ viṣpitānām
Locativeviṣpite viṣpitayoḥ viṣpiteṣu

Compound viṣpita -

Adverb -viṣpitam -viṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria