Declension table of ?viṣphuliṅgaka

Deva

MasculineSingularDualPlural
Nominativeviṣphuliṅgakaḥ viṣphuliṅgakau viṣphuliṅgakāḥ
Vocativeviṣphuliṅgaka viṣphuliṅgakau viṣphuliṅgakāḥ
Accusativeviṣphuliṅgakam viṣphuliṅgakau viṣphuliṅgakān
Instrumentalviṣphuliṅgakena viṣphuliṅgakābhyām viṣphuliṅgakaiḥ viṣphuliṅgakebhiḥ
Dativeviṣphuliṅgakāya viṣphuliṅgakābhyām viṣphuliṅgakebhyaḥ
Ablativeviṣphuliṅgakāt viṣphuliṅgakābhyām viṣphuliṅgakebhyaḥ
Genitiveviṣphuliṅgakasya viṣphuliṅgakayoḥ viṣphuliṅgakānām
Locativeviṣphuliṅgake viṣphuliṅgakayoḥ viṣphuliṅgakeṣu

Compound viṣphuliṅgaka -

Adverb -viṣphuliṅgakam -viṣphuliṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria