Declension table of ?viṣolbaṇa

Deva

MasculineSingularDualPlural
Nominativeviṣolbaṇaḥ viṣolbaṇau viṣolbaṇāḥ
Vocativeviṣolbaṇa viṣolbaṇau viṣolbaṇāḥ
Accusativeviṣolbaṇam viṣolbaṇau viṣolbaṇān
Instrumentalviṣolbaṇena viṣolbaṇābhyām viṣolbaṇaiḥ viṣolbaṇebhiḥ
Dativeviṣolbaṇāya viṣolbaṇābhyām viṣolbaṇebhyaḥ
Ablativeviṣolbaṇāt viṣolbaṇābhyām viṣolbaṇebhyaḥ
Genitiveviṣolbaṇasya viṣolbaṇayoḥ viṣolbaṇānām
Locativeviṣolbaṇe viṣolbaṇayoḥ viṣolbaṇeṣu

Compound viṣolbaṇa -

Adverb -viṣolbaṇam -viṣolbaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria