Declension table of ?viṣoddhāra

Deva

MasculineSingularDualPlural
Nominativeviṣoddhāraḥ viṣoddhārau viṣoddhārāḥ
Vocativeviṣoddhāra viṣoddhārau viṣoddhārāḥ
Accusativeviṣoddhāram viṣoddhārau viṣoddhārān
Instrumentalviṣoddhāreṇa viṣoddhārābhyām viṣoddhāraiḥ viṣoddhārebhiḥ
Dativeviṣoddhārāya viṣoddhārābhyām viṣoddhārebhyaḥ
Ablativeviṣoddhārāt viṣoddhārābhyām viṣoddhārebhyaḥ
Genitiveviṣoddhārasya viṣoddhārayoḥ viṣoddhārāṇām
Locativeviṣoddhāre viṣoddhārayoḥ viṣoddhāreṣu

Compound viṣoddhāra -

Adverb -viṣoddhāram -viṣoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria