Declension table of ?viṣkanttṛ

Deva

NeuterSingularDualPlural
Nominativeviṣkanttṛ viṣkanttṛṇī viṣkanttṝṇi
Vocativeviṣkanttṛ viṣkanttṛṇī viṣkanttṝṇi
Accusativeviṣkanttṛ viṣkanttṛṇī viṣkanttṝṇi
Instrumentalviṣkanttṛṇā viṣkanttṛbhyām viṣkanttṛbhiḥ
Dativeviṣkanttṛṇe viṣkanttṛbhyām viṣkanttṛbhyaḥ
Ablativeviṣkanttṛṇaḥ viṣkanttṛbhyām viṣkanttṛbhyaḥ
Genitiveviṣkanttṛṇaḥ viṣkanttṛṇoḥ viṣkanttṝṇām
Locativeviṣkanttṛṇi viṣkanttṛṇoḥ viṣkanttṛṣu

Compound viṣkanttṛ -

Adverb -viṣkanttṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria