Declension table of ?viṣkanttṛ

Deva

MasculineSingularDualPlural
Nominativeviṣkanttā viṣkanttārau viṣkanttāraḥ
Vocativeviṣkanttaḥ viṣkanttārau viṣkanttāraḥ
Accusativeviṣkanttāram viṣkanttārau viṣkanttṝn
Instrumentalviṣkanttrā viṣkanttṛbhyām viṣkanttṛbhiḥ
Dativeviṣkanttre viṣkanttṛbhyām viṣkanttṛbhyaḥ
Ablativeviṣkanttuḥ viṣkanttṛbhyām viṣkanttṛbhyaḥ
Genitiveviṣkanttuḥ viṣkanttroḥ viṣkanttṝṇām
Locativeviṣkanttari viṣkanttroḥ viṣkanttṛṣu

Compound viṣkanttṛ -

Adverb -viṣkanttṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria