Declension table of ?viṣkandhadūṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviṣkandhadūṣaṇā viṣkandhadūṣaṇe viṣkandhadūṣaṇāḥ
Vocativeviṣkandhadūṣaṇe viṣkandhadūṣaṇe viṣkandhadūṣaṇāḥ
Accusativeviṣkandhadūṣaṇām viṣkandhadūṣaṇe viṣkandhadūṣaṇāḥ
Instrumentalviṣkandhadūṣaṇayā viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇābhiḥ
Dativeviṣkandhadūṣaṇāyai viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇābhyaḥ
Ablativeviṣkandhadūṣaṇāyāḥ viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇābhyaḥ
Genitiveviṣkandhadūṣaṇāyāḥ viṣkandhadūṣaṇayoḥ viṣkandhadūṣaṇānām
Locativeviṣkandhadūṣaṇāyām viṣkandhadūṣaṇayoḥ viṣkandhadūṣaṇāsu

Adverb -viṣkandhadūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria