Declension table of ?viṣkandhadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviṣkandhadūṣaṇam viṣkandhadūṣaṇe viṣkandhadūṣaṇāni
Vocativeviṣkandhadūṣaṇa viṣkandhadūṣaṇe viṣkandhadūṣaṇāni
Accusativeviṣkandhadūṣaṇam viṣkandhadūṣaṇe viṣkandhadūṣaṇāni
Instrumentalviṣkandhadūṣaṇena viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇaiḥ
Dativeviṣkandhadūṣaṇāya viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇebhyaḥ
Ablativeviṣkandhadūṣaṇāt viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇebhyaḥ
Genitiveviṣkandhadūṣaṇasya viṣkandhadūṣaṇayoḥ viṣkandhadūṣaṇānām
Locativeviṣkandhadūṣaṇe viṣkandhadūṣaṇayoḥ viṣkandhadūṣaṇeṣu

Compound viṣkandhadūṣaṇa -

Adverb -viṣkandhadūṣaṇam -viṣkandhadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria