Declension table of ?viṣkandhadūṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviṣkandhadūṣaṇaḥ viṣkandhadūṣaṇau viṣkandhadūṣaṇāḥ
Vocativeviṣkandhadūṣaṇa viṣkandhadūṣaṇau viṣkandhadūṣaṇāḥ
Accusativeviṣkandhadūṣaṇam viṣkandhadūṣaṇau viṣkandhadūṣaṇān
Instrumentalviṣkandhadūṣaṇena viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇaiḥ viṣkandhadūṣaṇebhiḥ
Dativeviṣkandhadūṣaṇāya viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇebhyaḥ
Ablativeviṣkandhadūṣaṇāt viṣkandhadūṣaṇābhyām viṣkandhadūṣaṇebhyaḥ
Genitiveviṣkandhadūṣaṇasya viṣkandhadūṣaṇayoḥ viṣkandhadūṣaṇānām
Locativeviṣkandhadūṣaṇe viṣkandhadūṣaṇayoḥ viṣkandhadūṣaṇeṣu

Compound viṣkandhadūṣaṇa -

Adverb -viṣkandhadūṣaṇam -viṣkandhadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria