Declension table of ?viṣkandha

Deva

NeuterSingularDualPlural
Nominativeviṣkandham viṣkandhe viṣkandhāni
Vocativeviṣkandha viṣkandhe viṣkandhāni
Accusativeviṣkandham viṣkandhe viṣkandhāni
Instrumentalviṣkandhena viṣkandhābhyām viṣkandhaiḥ
Dativeviṣkandhāya viṣkandhābhyām viṣkandhebhyaḥ
Ablativeviṣkandhāt viṣkandhābhyām viṣkandhebhyaḥ
Genitiveviṣkandhasya viṣkandhayoḥ viṣkandhānām
Locativeviṣkandhe viṣkandhayoḥ viṣkandheṣu

Compound viṣkandha -

Adverb -viṣkandham -viṣkandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria