Declension table of ?viṣkanda

Deva

MasculineSingularDualPlural
Nominativeviṣkandaḥ viṣkandau viṣkandāḥ
Vocativeviṣkanda viṣkandau viṣkandāḥ
Accusativeviṣkandam viṣkandau viṣkandān
Instrumentalviṣkandena viṣkandābhyām viṣkandaiḥ viṣkandebhiḥ
Dativeviṣkandāya viṣkandābhyām viṣkandebhyaḥ
Ablativeviṣkandāt viṣkandābhyām viṣkandebhyaḥ
Genitiveviṣkandasya viṣkandayoḥ viṣkandānām
Locativeviṣkande viṣkandayoḥ viṣkandeṣu

Compound viṣkanda -

Adverb -viṣkandam -viṣkandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria