Declension table of ?viṣkambhitā

Deva

FeminineSingularDualPlural
Nominativeviṣkambhitā viṣkambhite viṣkambhitāḥ
Vocativeviṣkambhite viṣkambhite viṣkambhitāḥ
Accusativeviṣkambhitām viṣkambhite viṣkambhitāḥ
Instrumentalviṣkambhitayā viṣkambhitābhyām viṣkambhitābhiḥ
Dativeviṣkambhitāyai viṣkambhitābhyām viṣkambhitābhyaḥ
Ablativeviṣkambhitāyāḥ viṣkambhitābhyām viṣkambhitābhyaḥ
Genitiveviṣkambhitāyāḥ viṣkambhitayoḥ viṣkambhitānām
Locativeviṣkambhitāyām viṣkambhitayoḥ viṣkambhitāsu

Adverb -viṣkambhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria