Declension table of ?viṣkambhita

Deva

NeuterSingularDualPlural
Nominativeviṣkambhitam viṣkambhite viṣkambhitāni
Vocativeviṣkambhita viṣkambhite viṣkambhitāni
Accusativeviṣkambhitam viṣkambhite viṣkambhitāni
Instrumentalviṣkambhitena viṣkambhitābhyām viṣkambhitaiḥ
Dativeviṣkambhitāya viṣkambhitābhyām viṣkambhitebhyaḥ
Ablativeviṣkambhitāt viṣkambhitābhyām viṣkambhitebhyaḥ
Genitiveviṣkambhitasya viṣkambhitayoḥ viṣkambhitānām
Locativeviṣkambhite viṣkambhitayoḥ viṣkambhiteṣu

Compound viṣkambhita -

Adverb -viṣkambhitam -viṣkambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria