Declension table of ?viṣkambhavat

Deva

MasculineSingularDualPlural
Nominativeviṣkambhavān viṣkambhavantau viṣkambhavantaḥ
Vocativeviṣkambhavan viṣkambhavantau viṣkambhavantaḥ
Accusativeviṣkambhavantam viṣkambhavantau viṣkambhavataḥ
Instrumentalviṣkambhavatā viṣkambhavadbhyām viṣkambhavadbhiḥ
Dativeviṣkambhavate viṣkambhavadbhyām viṣkambhavadbhyaḥ
Ablativeviṣkambhavataḥ viṣkambhavadbhyām viṣkambhavadbhyaḥ
Genitiveviṣkambhavataḥ viṣkambhavatoḥ viṣkambhavatām
Locativeviṣkambhavati viṣkambhavatoḥ viṣkambhavatsu

Compound viṣkambhavat -

Adverb -viṣkambhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria