Declension table of ?viṣkambhakakāṣṭha

Deva

NeuterSingularDualPlural
Nominativeviṣkambhakakāṣṭham viṣkambhakakāṣṭhe viṣkambhakakāṣṭhāni
Vocativeviṣkambhakakāṣṭha viṣkambhakakāṣṭhe viṣkambhakakāṣṭhāni
Accusativeviṣkambhakakāṣṭham viṣkambhakakāṣṭhe viṣkambhakakāṣṭhāni
Instrumentalviṣkambhakakāṣṭhena viṣkambhakakāṣṭhābhyām viṣkambhakakāṣṭhaiḥ
Dativeviṣkambhakakāṣṭhāya viṣkambhakakāṣṭhābhyām viṣkambhakakāṣṭhebhyaḥ
Ablativeviṣkambhakakāṣṭhāt viṣkambhakakāṣṭhābhyām viṣkambhakakāṣṭhebhyaḥ
Genitiveviṣkambhakakāṣṭhasya viṣkambhakakāṣṭhayoḥ viṣkambhakakāṣṭhānām
Locativeviṣkambhakakāṣṭhe viṣkambhakakāṣṭhayoḥ viṣkambhakakāṣṭheṣu

Compound viṣkambhakakāṣṭha -

Adverb -viṣkambhakakāṣṭham -viṣkambhakakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria