Declension table of ?viṣka

Deva

MasculineSingularDualPlural
Nominativeviṣkaḥ viṣkau viṣkāḥ
Vocativeviṣka viṣkau viṣkāḥ
Accusativeviṣkam viṣkau viṣkān
Instrumentalviṣkeṇa viṣkābhyām viṣkaiḥ viṣkebhiḥ
Dativeviṣkāya viṣkābhyām viṣkebhyaḥ
Ablativeviṣkāt viṣkābhyām viṣkebhyaḥ
Genitiveviṣkasya viṣkayoḥ viṣkāṇām
Locativeviṣke viṣkayoḥ viṣkeṣu

Compound viṣka -

Adverb -viṣkam -viṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria