Declension table of ?viṣitastukā

Deva

FeminineSingularDualPlural
Nominativeviṣitastukā viṣitastuke viṣitastukāḥ
Vocativeviṣitastuke viṣitastuke viṣitastukāḥ
Accusativeviṣitastukām viṣitastuke viṣitastukāḥ
Instrumentalviṣitastukayā viṣitastukābhyām viṣitastukābhiḥ
Dativeviṣitastukāyai viṣitastukābhyām viṣitastukābhyaḥ
Ablativeviṣitastukāyāḥ viṣitastukābhyām viṣitastukābhyaḥ
Genitiveviṣitastukāyāḥ viṣitastukayoḥ viṣitastukānām
Locativeviṣitastukāyām viṣitastukayoḥ viṣitastukāsu

Adverb -viṣitastukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria