Declension table of ?viṣitastuka

Deva

MasculineSingularDualPlural
Nominativeviṣitastukaḥ viṣitastukau viṣitastukāḥ
Vocativeviṣitastuka viṣitastukau viṣitastukāḥ
Accusativeviṣitastukam viṣitastukau viṣitastukān
Instrumentalviṣitastukena viṣitastukābhyām viṣitastukaiḥ viṣitastukebhiḥ
Dativeviṣitastukāya viṣitastukābhyām viṣitastukebhyaḥ
Ablativeviṣitastukāt viṣitastukābhyām viṣitastukebhyaḥ
Genitiveviṣitastukasya viṣitastukayoḥ viṣitastukānām
Locativeviṣitastuke viṣitastukayoḥ viṣitastukeṣu

Compound viṣitastuka -

Adverb -viṣitastukam -viṣitastukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria