Declension table of ?viṣikta

Deva

NeuterSingularDualPlural
Nominativeviṣiktam viṣikte viṣiktāni
Vocativeviṣikta viṣikte viṣiktāni
Accusativeviṣiktam viṣikte viṣiktāni
Instrumentalviṣiktena viṣiktābhyām viṣiktaiḥ
Dativeviṣiktāya viṣiktābhyām viṣiktebhyaḥ
Ablativeviṣiktāt viṣiktābhyām viṣiktebhyaḥ
Genitiveviṣiktasya viṣiktayoḥ viṣiktānām
Locativeviṣikte viṣiktayoḥ viṣikteṣu

Compound viṣikta -

Adverb -viṣiktam -viṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria