Declension table of ?viṣikta

Deva

MasculineSingularDualPlural
Nominativeviṣiktaḥ viṣiktau viṣiktāḥ
Vocativeviṣikta viṣiktau viṣiktāḥ
Accusativeviṣiktam viṣiktau viṣiktān
Instrumentalviṣiktena viṣiktābhyām viṣiktaiḥ viṣiktebhiḥ
Dativeviṣiktāya viṣiktābhyām viṣiktebhyaḥ
Ablativeviṣiktāt viṣiktābhyām viṣiktebhyaḥ
Genitiveviṣiktasya viṣiktayoḥ viṣiktānām
Locativeviṣikte viṣiktayoḥ viṣikteṣu

Compound viṣikta -

Adverb -viṣiktam -viṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria