Declension table of ?viṣībhūta

Deva

NeuterSingularDualPlural
Nominativeviṣībhūtam viṣībhūte viṣībhūtāni
Vocativeviṣībhūta viṣībhūte viṣībhūtāni
Accusativeviṣībhūtam viṣībhūte viṣībhūtāni
Instrumentalviṣībhūtena viṣībhūtābhyām viṣībhūtaiḥ
Dativeviṣībhūtāya viṣībhūtābhyām viṣībhūtebhyaḥ
Ablativeviṣībhūtāt viṣībhūtābhyām viṣībhūtebhyaḥ
Genitiveviṣībhūtasya viṣībhūtayoḥ viṣībhūtānām
Locativeviṣībhūte viṣībhūtayoḥ viṣībhūteṣu

Compound viṣībhūta -

Adverb -viṣībhūtam -viṣībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria