Declension table of ?viṣiṇī

Deva

FeminineSingularDualPlural
Nominativeviṣiṇī viṣiṇyau viṣiṇyaḥ
Vocativeviṣiṇi viṣiṇyau viṣiṇyaḥ
Accusativeviṣiṇīm viṣiṇyau viṣiṇīḥ
Instrumentalviṣiṇyā viṣiṇībhyām viṣiṇībhiḥ
Dativeviṣiṇyai viṣiṇībhyām viṣiṇībhyaḥ
Ablativeviṣiṇyāḥ viṣiṇībhyām viṣiṇībhyaḥ
Genitiveviṣiṇyāḥ viṣiṇyoḥ viṣiṇīnām
Locativeviṣiṇyām viṣiṇyoḥ viṣiṇīṣu

Compound viṣiṇi - viṣiṇī -

Adverb -viṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria