Declension table of ?viṣaśūka

Deva

MasculineSingularDualPlural
Nominativeviṣaśūkaḥ viṣaśūkau viṣaśūkāḥ
Vocativeviṣaśūka viṣaśūkau viṣaśūkāḥ
Accusativeviṣaśūkam viṣaśūkau viṣaśūkān
Instrumentalviṣaśūkena viṣaśūkābhyām viṣaśūkaiḥ viṣaśūkebhiḥ
Dativeviṣaśūkāya viṣaśūkābhyām viṣaśūkebhyaḥ
Ablativeviṣaśūkāt viṣaśūkābhyām viṣaśūkebhyaḥ
Genitiveviṣaśūkasya viṣaśūkayoḥ viṣaśūkānām
Locativeviṣaśūke viṣaśūkayoḥ viṣaśūkeṣu

Compound viṣaśūka -

Adverb -viṣaśūkam -viṣaśūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria