Declension table of ?viṣaśṛṅgin

Deva

MasculineSingularDualPlural
Nominativeviṣaśṛṅgī viṣaśṛṅgiṇau viṣaśṛṅgiṇaḥ
Vocativeviṣaśṛṅgin viṣaśṛṅgiṇau viṣaśṛṅgiṇaḥ
Accusativeviṣaśṛṅgiṇam viṣaśṛṅgiṇau viṣaśṛṅgiṇaḥ
Instrumentalviṣaśṛṅgiṇā viṣaśṛṅgibhyām viṣaśṛṅgibhiḥ
Dativeviṣaśṛṅgiṇe viṣaśṛṅgibhyām viṣaśṛṅgibhyaḥ
Ablativeviṣaśṛṅgiṇaḥ viṣaśṛṅgibhyām viṣaśṛṅgibhyaḥ
Genitiveviṣaśṛṅgiṇaḥ viṣaśṛṅgiṇoḥ viṣaśṛṅgiṇām
Locativeviṣaśṛṅgiṇi viṣaśṛṅgiṇoḥ viṣaśṛṅgiṣu

Compound viṣaśṛṅgi -

Adverb -viṣaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria