Declension table of ?viṣayopasevā

Deva

FeminineSingularDualPlural
Nominativeviṣayopasevā viṣayopaseve viṣayopasevāḥ
Vocativeviṣayopaseve viṣayopaseve viṣayopasevāḥ
Accusativeviṣayopasevām viṣayopaseve viṣayopasevāḥ
Instrumentalviṣayopasevayā viṣayopasevābhyām viṣayopasevābhiḥ
Dativeviṣayopasevāyai viṣayopasevābhyām viṣayopasevābhyaḥ
Ablativeviṣayopasevāyāḥ viṣayopasevābhyām viṣayopasevābhyaḥ
Genitiveviṣayopasevāyāḥ viṣayopasevayoḥ viṣayopasevānām
Locativeviṣayopasevāyām viṣayopasevayoḥ viṣayopasevāsu

Adverb -viṣayopasevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria