Declension table of ?viṣayīya

Deva

NeuterSingularDualPlural
Nominativeviṣayīyam viṣayīye viṣayīyāṇi
Vocativeviṣayīya viṣayīye viṣayīyāṇi
Accusativeviṣayīyam viṣayīye viṣayīyāṇi
Instrumentalviṣayīyeṇa viṣayīyābhyām viṣayīyaiḥ
Dativeviṣayīyāya viṣayīyābhyām viṣayīyebhyaḥ
Ablativeviṣayīyāt viṣayīyābhyām viṣayīyebhyaḥ
Genitiveviṣayīyasya viṣayīyayoḥ viṣayīyāṇām
Locativeviṣayīye viṣayīyayoḥ viṣayīyeṣu

Compound viṣayīya -

Adverb -viṣayīyam -viṣayīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria