Declension table of ?viṣayīya

Deva

MasculineSingularDualPlural
Nominativeviṣayīyaḥ viṣayīyau viṣayīyāḥ
Vocativeviṣayīya viṣayīyau viṣayīyāḥ
Accusativeviṣayīyam viṣayīyau viṣayīyān
Instrumentalviṣayīyeṇa viṣayīyābhyām viṣayīyaiḥ viṣayīyebhiḥ
Dativeviṣayīyāya viṣayīyābhyām viṣayīyebhyaḥ
Ablativeviṣayīyāt viṣayīyābhyām viṣayīyebhyaḥ
Genitiveviṣayīyasya viṣayīyayoḥ viṣayīyāṇām
Locativeviṣayīye viṣayīyayoḥ viṣayīyeṣu

Compound viṣayīya -

Adverb -viṣayīyam -viṣayīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria