Declension table of ?viṣayīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeviṣayīkaraṇam viṣayīkaraṇe viṣayīkaraṇāni
Vocativeviṣayīkaraṇa viṣayīkaraṇe viṣayīkaraṇāni
Accusativeviṣayīkaraṇam viṣayīkaraṇe viṣayīkaraṇāni
Instrumentalviṣayīkaraṇena viṣayīkaraṇābhyām viṣayīkaraṇaiḥ
Dativeviṣayīkaraṇāya viṣayīkaraṇābhyām viṣayīkaraṇebhyaḥ
Ablativeviṣayīkaraṇāt viṣayīkaraṇābhyām viṣayīkaraṇebhyaḥ
Genitiveviṣayīkaraṇasya viṣayīkaraṇayoḥ viṣayīkaraṇānām
Locativeviṣayīkaraṇe viṣayīkaraṇayoḥ viṣayīkaraṇeṣu

Compound viṣayīkaraṇa -

Adverb -viṣayīkaraṇam -viṣayīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria