Declension table of ?viṣayīkṛtā

Deva

FeminineSingularDualPlural
Nominativeviṣayīkṛtā viṣayīkṛte viṣayīkṛtāḥ
Vocativeviṣayīkṛte viṣayīkṛte viṣayīkṛtāḥ
Accusativeviṣayīkṛtām viṣayīkṛte viṣayīkṛtāḥ
Instrumentalviṣayīkṛtayā viṣayīkṛtābhyām viṣayīkṛtābhiḥ
Dativeviṣayīkṛtāyai viṣayīkṛtābhyām viṣayīkṛtābhyaḥ
Ablativeviṣayīkṛtāyāḥ viṣayīkṛtābhyām viṣayīkṛtābhyaḥ
Genitiveviṣayīkṛtāyāḥ viṣayīkṛtayoḥ viṣayīkṛtānām
Locativeviṣayīkṛtāyām viṣayīkṛtayoḥ viṣayīkṛtāsu

Adverb -viṣayīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria