Declension table of ?viṣayīkṛta

Deva

NeuterSingularDualPlural
Nominativeviṣayīkṛtam viṣayīkṛte viṣayīkṛtāni
Vocativeviṣayīkṛta viṣayīkṛte viṣayīkṛtāni
Accusativeviṣayīkṛtam viṣayīkṛte viṣayīkṛtāni
Instrumentalviṣayīkṛtena viṣayīkṛtābhyām viṣayīkṛtaiḥ
Dativeviṣayīkṛtāya viṣayīkṛtābhyām viṣayīkṛtebhyaḥ
Ablativeviṣayīkṛtāt viṣayīkṛtābhyām viṣayīkṛtebhyaḥ
Genitiveviṣayīkṛtasya viṣayīkṛtayoḥ viṣayīkṛtānām
Locativeviṣayīkṛte viṣayīkṛtayoḥ viṣayīkṛteṣu

Compound viṣayīkṛta -

Adverb -viṣayīkṛtam -viṣayīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria