Declension table of ?viṣayībhūta

Deva

NeuterSingularDualPlural
Nominativeviṣayībhūtam viṣayībhūte viṣayībhūtāni
Vocativeviṣayībhūta viṣayībhūte viṣayībhūtāni
Accusativeviṣayībhūtam viṣayībhūte viṣayībhūtāni
Instrumentalviṣayībhūtena viṣayībhūtābhyām viṣayībhūtaiḥ
Dativeviṣayībhūtāya viṣayībhūtābhyām viṣayībhūtebhyaḥ
Ablativeviṣayībhūtāt viṣayībhūtābhyām viṣayībhūtebhyaḥ
Genitiveviṣayībhūtasya viṣayībhūtayoḥ viṣayībhūtānām
Locativeviṣayībhūte viṣayībhūtayoḥ viṣayībhūteṣu

Compound viṣayībhūta -

Adverb -viṣayībhūtam -viṣayībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria