Declension table of ?viṣayaviṣayin

Deva

MasculineSingularDualPlural
Nominativeviṣayaviṣayī viṣayaviṣayiṇau viṣayaviṣayiṇaḥ
Vocativeviṣayaviṣayin viṣayaviṣayiṇau viṣayaviṣayiṇaḥ
Accusativeviṣayaviṣayiṇam viṣayaviṣayiṇau viṣayaviṣayiṇaḥ
Instrumentalviṣayaviṣayiṇā viṣayaviṣayibhyām viṣayaviṣayibhiḥ
Dativeviṣayaviṣayiṇe viṣayaviṣayibhyām viṣayaviṣayibhyaḥ
Ablativeviṣayaviṣayiṇaḥ viṣayaviṣayibhyām viṣayaviṣayibhyaḥ
Genitiveviṣayaviṣayiṇaḥ viṣayaviṣayiṇoḥ viṣayaviṣayiṇām
Locativeviṣayaviṣayiṇi viṣayaviṣayiṇoḥ viṣayaviṣayiṣu

Compound viṣayaviṣayi -

Adverb -viṣayaviṣayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria