Declension table of ?viṣayavat

Deva

MasculineSingularDualPlural
Nominativeviṣayavān viṣayavantau viṣayavantaḥ
Vocativeviṣayavan viṣayavantau viṣayavantaḥ
Accusativeviṣayavantam viṣayavantau viṣayavataḥ
Instrumentalviṣayavatā viṣayavadbhyām viṣayavadbhiḥ
Dativeviṣayavate viṣayavadbhyām viṣayavadbhyaḥ
Ablativeviṣayavataḥ viṣayavadbhyām viṣayavadbhyaḥ
Genitiveviṣayavataḥ viṣayavatoḥ viṣayavatām
Locativeviṣayavati viṣayavatoḥ viṣayavatsu

Compound viṣayavat -

Adverb -viṣayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria