Declension table of ?viṣayavartinī

Deva

FeminineSingularDualPlural
Nominativeviṣayavartinī viṣayavartinyau viṣayavartinyaḥ
Vocativeviṣayavartini viṣayavartinyau viṣayavartinyaḥ
Accusativeviṣayavartinīm viṣayavartinyau viṣayavartinīḥ
Instrumentalviṣayavartinyā viṣayavartinībhyām viṣayavartinībhiḥ
Dativeviṣayavartinyai viṣayavartinībhyām viṣayavartinībhyaḥ
Ablativeviṣayavartinyāḥ viṣayavartinībhyām viṣayavartinībhyaḥ
Genitiveviṣayavartinyāḥ viṣayavartinyoḥ viṣayavartinīnām
Locativeviṣayavartinyām viṣayavartinyoḥ viṣayavartinīṣu

Compound viṣayavartini - viṣayavartinī -

Adverb -viṣayavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria