Declension table of ?viṣayavāsinī

Deva

FeminineSingularDualPlural
Nominativeviṣayavāsinī viṣayavāsinyau viṣayavāsinyaḥ
Vocativeviṣayavāsini viṣayavāsinyau viṣayavāsinyaḥ
Accusativeviṣayavāsinīm viṣayavāsinyau viṣayavāsinīḥ
Instrumentalviṣayavāsinyā viṣayavāsinībhyām viṣayavāsinībhiḥ
Dativeviṣayavāsinyai viṣayavāsinībhyām viṣayavāsinībhyaḥ
Ablativeviṣayavāsinyāḥ viṣayavāsinībhyām viṣayavāsinībhyaḥ
Genitiveviṣayavāsinyāḥ viṣayavāsinyoḥ viṣayavāsinīnām
Locativeviṣayavāsinyām viṣayavāsinyoḥ viṣayavāsinīṣu

Compound viṣayavāsini - viṣayavāsinī -

Adverb -viṣayavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria