Declension table of ?viṣayavāsin

Deva

MasculineSingularDualPlural
Nominativeviṣayavāsī viṣayavāsinau viṣayavāsinaḥ
Vocativeviṣayavāsin viṣayavāsinau viṣayavāsinaḥ
Accusativeviṣayavāsinam viṣayavāsinau viṣayavāsinaḥ
Instrumentalviṣayavāsinā viṣayavāsibhyām viṣayavāsibhiḥ
Dativeviṣayavāsine viṣayavāsibhyām viṣayavāsibhyaḥ
Ablativeviṣayavāsinaḥ viṣayavāsibhyām viṣayavāsibhyaḥ
Genitiveviṣayavāsinaḥ viṣayavāsinoḥ viṣayavāsinām
Locativeviṣayavāsini viṣayavāsinoḥ viṣayavāsiṣu

Compound viṣayavāsi -

Adverb -viṣayavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria