Declension table of ?viṣayavākyadīpikā

Deva

FeminineSingularDualPlural
Nominativeviṣayavākyadīpikā viṣayavākyadīpike viṣayavākyadīpikāḥ
Vocativeviṣayavākyadīpike viṣayavākyadīpike viṣayavākyadīpikāḥ
Accusativeviṣayavākyadīpikām viṣayavākyadīpike viṣayavākyadīpikāḥ
Instrumentalviṣayavākyadīpikayā viṣayavākyadīpikābhyām viṣayavākyadīpikābhiḥ
Dativeviṣayavākyadīpikāyai viṣayavākyadīpikābhyām viṣayavākyadīpikābhyaḥ
Ablativeviṣayavākyadīpikāyāḥ viṣayavākyadīpikābhyām viṣayavākyadīpikābhyaḥ
Genitiveviṣayavākyadīpikāyāḥ viṣayavākyadīpikayoḥ viṣayavākyadīpikānām
Locativeviṣayavākyadīpikāyām viṣayavākyadīpikayoḥ viṣayavākyadīpikāsu

Adverb -viṣayavākyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria