Declension table of ?viṣayavāda

Deva

MasculineSingularDualPlural
Nominativeviṣayavādaḥ viṣayavādau viṣayavādāḥ
Vocativeviṣayavāda viṣayavādau viṣayavādāḥ
Accusativeviṣayavādam viṣayavādau viṣayavādān
Instrumentalviṣayavādena viṣayavādābhyām viṣayavādaiḥ viṣayavādebhiḥ
Dativeviṣayavādāya viṣayavādābhyām viṣayavādebhyaḥ
Ablativeviṣayavādāt viṣayavādābhyām viṣayavādebhyaḥ
Genitiveviṣayavādasya viṣayavādayoḥ viṣayavādānām
Locativeviṣayavāde viṣayavādayoḥ viṣayavādeṣu

Compound viṣayavāda -

Adverb -viṣayavādam -viṣayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria