Declension table of viṣayatva

Deva

NeuterSingularDualPlural
Nominativeviṣayatvam viṣayatve viṣayatvāni
Vocativeviṣayatva viṣayatve viṣayatvāni
Accusativeviṣayatvam viṣayatve viṣayatvāni
Instrumentalviṣayatvena viṣayatvābhyām viṣayatvaiḥ
Dativeviṣayatvāya viṣayatvābhyām viṣayatvebhyaḥ
Ablativeviṣayatvāt viṣayatvābhyām viṣayatvebhyaḥ
Genitiveviṣayatvasya viṣayatvayoḥ viṣayatvānām
Locativeviṣayatve viṣayatvayoḥ viṣayatveṣu

Compound viṣayatva -

Adverb -viṣayatvam -viṣayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria