Declension table of ?viṣayatāvādārtha

Deva

MasculineSingularDualPlural
Nominativeviṣayatāvādārthaḥ viṣayatāvādārthau viṣayatāvādārthāḥ
Vocativeviṣayatāvādārtha viṣayatāvādārthau viṣayatāvādārthāḥ
Accusativeviṣayatāvādārtham viṣayatāvādārthau viṣayatāvādārthān
Instrumentalviṣayatāvādārthena viṣayatāvādārthābhyām viṣayatāvādārthaiḥ viṣayatāvādārthebhiḥ
Dativeviṣayatāvādārthāya viṣayatāvādārthābhyām viṣayatāvādārthebhyaḥ
Ablativeviṣayatāvādārthāt viṣayatāvādārthābhyām viṣayatāvādārthebhyaḥ
Genitiveviṣayatāvādārthasya viṣayatāvādārthayoḥ viṣayatāvādārthānām
Locativeviṣayatāvādārthe viṣayatāvādārthayoḥ viṣayatāvādārtheṣu

Compound viṣayatāvādārtha -

Adverb -viṣayatāvādārtham -viṣayatāvādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria