Declension table of ?viṣayasukha

Deva

NeuterSingularDualPlural
Nominativeviṣayasukham viṣayasukhe viṣayasukhāni
Vocativeviṣayasukha viṣayasukhe viṣayasukhāni
Accusativeviṣayasukham viṣayasukhe viṣayasukhāni
Instrumentalviṣayasukhena viṣayasukhābhyām viṣayasukhaiḥ
Dativeviṣayasukhāya viṣayasukhābhyām viṣayasukhebhyaḥ
Ablativeviṣayasukhāt viṣayasukhābhyām viṣayasukhebhyaḥ
Genitiveviṣayasukhasya viṣayasukhayoḥ viṣayasukhānām
Locativeviṣayasukhe viṣayasukhayoḥ viṣayasukheṣu

Compound viṣayasukha -

Adverb -viṣayasukham -viṣayasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria